Declension table of dhārāñcala

Deva

MasculineSingularDualPlural
Nominativedhārāñcalaḥ dhārāñcalau dhārāñcalāḥ
Vocativedhārāñcala dhārāñcalau dhārāñcalāḥ
Accusativedhārāñcalam dhārāñcalau dhārāñcalān
Instrumentaldhārāñcalena dhārāñcalābhyām dhārāñcalaiḥ
Dativedhārāñcalāya dhārāñcalābhyām dhārāñcalebhyaḥ
Ablativedhārāñcalāt dhārāñcalābhyām dhārāñcalebhyaḥ
Genitivedhārāñcalasya dhārāñcalayoḥ dhārāñcalānām
Locativedhārāñcale dhārāñcalayoḥ dhārāñcaleṣu

Compound dhārāñcala -

Adverb -dhārāñcalam -dhārāñcalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria