Declension table of ?dhārāyāja

Deva

MasculineSingularDualPlural
Nominativedhārāyājaḥ dhārāyājau dhārāyājāḥ
Vocativedhārāyāja dhārāyājau dhārāyājāḥ
Accusativedhārāyājam dhārāyājau dhārāyājān
Instrumentaldhārāyājena dhārāyājābhyām dhārāyājaiḥ dhārāyājebhiḥ
Dativedhārāyājāya dhārāyājābhyām dhārāyājebhyaḥ
Ablativedhārāyājāt dhārāyājābhyām dhārāyājebhyaḥ
Genitivedhārāyājasya dhārāyājayoḥ dhārāyājānām
Locativedhārāyāje dhārāyājayoḥ dhārāyājeṣu

Compound dhārāyāja -

Adverb -dhārāyājam -dhārāyājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria