Declension table of ?dhārāviṣa

Deva

MasculineSingularDualPlural
Nominativedhārāviṣaḥ dhārāviṣau dhārāviṣāḥ
Vocativedhārāviṣa dhārāviṣau dhārāviṣāḥ
Accusativedhārāviṣam dhārāviṣau dhārāviṣān
Instrumentaldhārāviṣeṇa dhārāviṣābhyām dhārāviṣaiḥ dhārāviṣebhiḥ
Dativedhārāviṣāya dhārāviṣābhyām dhārāviṣebhyaḥ
Ablativedhārāviṣāt dhārāviṣābhyām dhārāviṣebhyaḥ
Genitivedhārāviṣasya dhārāviṣayoḥ dhārāviṣāṇām
Locativedhārāviṣe dhārāviṣayoḥ dhārāviṣeṣu

Compound dhārāviṣa -

Adverb -dhārāviṣam -dhārāviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria