Declension table of dhārāviṣa

Deva

MasculineSingularDualPlural
Nominativedhārāviṣaḥ dhārāviṣau dhārāviṣāḥ
Vocativedhārāviṣa dhārāviṣau dhārāviṣāḥ
Accusativedhārāviṣam dhārāviṣau dhārāviṣān
Instrumentaldhārāviṣeṇa dhārāviṣābhyām dhārāviṣaiḥ
Dativedhārāviṣāya dhārāviṣābhyām dhārāviṣebhyaḥ
Ablativedhārāviṣāt dhārāviṣābhyām dhārāviṣebhyaḥ
Genitivedhārāviṣasya dhārāviṣayoḥ dhārāviṣāṇām
Locativedhārāviṣe dhārāviṣayoḥ dhārāviṣeṣu

Compound dhārāviṣa -

Adverb -dhārāviṣam -dhārāviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria