Declension table of ?dhārāvatī

Deva

FeminineSingularDualPlural
Nominativedhārāvatī dhārāvatyau dhārāvatyaḥ
Vocativedhārāvati dhārāvatyau dhārāvatyaḥ
Accusativedhārāvatīm dhārāvatyau dhārāvatīḥ
Instrumentaldhārāvatyā dhārāvatībhyām dhārāvatībhiḥ
Dativedhārāvatyai dhārāvatībhyām dhārāvatībhyaḥ
Ablativedhārāvatyāḥ dhārāvatībhyām dhārāvatībhyaḥ
Genitivedhārāvatyāḥ dhārāvatyoḥ dhārāvatīnām
Locativedhārāvatyām dhārāvatyoḥ dhārāvatīṣu

Compound dhārāvati - dhārāvatī -

Adverb -dhārāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria