Declension table of ?dhārāvat

Deva

MasculineSingularDualPlural
Nominativedhārāvān dhārāvantau dhārāvantaḥ
Vocativedhārāvan dhārāvantau dhārāvantaḥ
Accusativedhārāvantam dhārāvantau dhārāvataḥ
Instrumentaldhārāvatā dhārāvadbhyām dhārāvadbhiḥ
Dativedhārāvate dhārāvadbhyām dhārāvadbhyaḥ
Ablativedhārāvataḥ dhārāvadbhyām dhārāvadbhyaḥ
Genitivedhārāvataḥ dhārāvatoḥ dhārāvatām
Locativedhārāvati dhārāvatoḥ dhārāvatsu

Compound dhārāvat -

Adverb -dhārāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria