Declension table of ?dhārāvarta

Deva

MasculineSingularDualPlural
Nominativedhārāvartaḥ dhārāvartau dhārāvartāḥ
Vocativedhārāvarta dhārāvartau dhārāvartāḥ
Accusativedhārāvartam dhārāvartau dhārāvartān
Instrumentaldhārāvartena dhārāvartābhyām dhārāvartaiḥ dhārāvartebhiḥ
Dativedhārāvartāya dhārāvartābhyām dhārāvartebhyaḥ
Ablativedhārāvartāt dhārāvartābhyām dhārāvartebhyaḥ
Genitivedhārāvartasya dhārāvartayoḥ dhārāvartānām
Locativedhārāvarte dhārāvartayoḥ dhārāvarteṣu

Compound dhārāvarta -

Adverb -dhārāvartam -dhārāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria