Declension table of ?dhārāvani

Deva

MasculineSingularDualPlural
Nominativedhārāvaniḥ dhārāvanī dhārāvanayaḥ
Vocativedhārāvane dhārāvanī dhārāvanayaḥ
Accusativedhārāvanim dhārāvanī dhārāvanīn
Instrumentaldhārāvaninā dhārāvanibhyām dhārāvanibhiḥ
Dativedhārāvanaye dhārāvanibhyām dhārāvanibhyaḥ
Ablativedhārāvaneḥ dhārāvanibhyām dhārāvanibhyaḥ
Genitivedhārāvaneḥ dhārāvanyoḥ dhārāvanīnām
Locativedhārāvanau dhārāvanyoḥ dhārāvaniṣu

Compound dhārāvani -

Adverb -dhārāvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria