Declension table of ?dhārāvāsa

Deva

MasculineSingularDualPlural
Nominativedhārāvāsaḥ dhārāvāsau dhārāvāsāḥ
Vocativedhārāvāsa dhārāvāsau dhārāvāsāḥ
Accusativedhārāvāsam dhārāvāsau dhārāvāsān
Instrumentaldhārāvāsena dhārāvāsābhyām dhārāvāsaiḥ dhārāvāsebhiḥ
Dativedhārāvāsāya dhārāvāsābhyām dhārāvāsebhyaḥ
Ablativedhārāvāsāt dhārāvāsābhyām dhārāvāsebhyaḥ
Genitivedhārāvāsasya dhārāvāsayoḥ dhārāvāsānām
Locativedhārāvāse dhārāvāsayoḥ dhārāvāseṣu

Compound dhārāvāsa -

Adverb -dhārāvāsam -dhārāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria