Declension table of ?dhārāsalila

Deva

NeuterSingularDualPlural
Nominativedhārāsalilam dhārāsalile dhārāsalilāni
Vocativedhārāsalila dhārāsalile dhārāsalilāni
Accusativedhārāsalilam dhārāsalile dhārāsalilāni
Instrumentaldhārāsalilena dhārāsalilābhyām dhārāsalilaiḥ
Dativedhārāsalilāya dhārāsalilābhyām dhārāsalilebhyaḥ
Ablativedhārāsalilāt dhārāsalilābhyām dhārāsalilebhyaḥ
Genitivedhārāsalilasya dhārāsalilayoḥ dhārāsalilānām
Locativedhārāsalile dhārāsalilayoḥ dhārāsalileṣu

Compound dhārāsalila -

Adverb -dhārāsalilam -dhārāsalilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria