Declension table of ?dhārāpāta

Deva

MasculineSingularDualPlural
Nominativedhārāpātaḥ dhārāpātau dhārāpātāḥ
Vocativedhārāpāta dhārāpātau dhārāpātāḥ
Accusativedhārāpātam dhārāpātau dhārāpātān
Instrumentaldhārāpātena dhārāpātābhyām dhārāpātaiḥ dhārāpātebhiḥ
Dativedhārāpātāya dhārāpātābhyām dhārāpātebhyaḥ
Ablativedhārāpātāt dhārāpātābhyām dhārāpātebhyaḥ
Genitivedhārāpātasya dhārāpātayoḥ dhārāpātānām
Locativedhārāpāte dhārāpātayoḥ dhārāpāteṣu

Compound dhārāpāta -

Adverb -dhārāpātam -dhārāpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria