Declension table of ?dhārāla

Deva

MasculineSingularDualPlural
Nominativedhārālaḥ dhārālau dhārālāḥ
Vocativedhārāla dhārālau dhārālāḥ
Accusativedhārālam dhārālau dhārālān
Instrumentaldhārālena dhārālābhyām dhārālaiḥ dhārālebhiḥ
Dativedhārālāya dhārālābhyām dhārālebhyaḥ
Ablativedhārālāt dhārālābhyām dhārālebhyaḥ
Genitivedhārālasya dhārālayoḥ dhārālānām
Locativedhārāle dhārālayoḥ dhārāleṣu

Compound dhārāla -

Adverb -dhārālam -dhārālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria