Declension table of ?dhārāghoṣa

Deva

MasculineSingularDualPlural
Nominativedhārāghoṣaḥ dhārāghoṣau dhārāghoṣāḥ
Vocativedhārāghoṣa dhārāghoṣau dhārāghoṣāḥ
Accusativedhārāghoṣam dhārāghoṣau dhārāghoṣān
Instrumentaldhārāghoṣeṇa dhārāghoṣābhyām dhārāghoṣaiḥ dhārāghoṣebhiḥ
Dativedhārāghoṣāya dhārāghoṣābhyām dhārāghoṣebhyaḥ
Ablativedhārāghoṣāt dhārāghoṣābhyām dhārāghoṣebhyaḥ
Genitivedhārāghoṣasya dhārāghoṣayoḥ dhārāghoṣāṇām
Locativedhārāghoṣe dhārāghoṣayoḥ dhārāghoṣeṣu

Compound dhārāghoṣa -

Adverb -dhārāghoṣam -dhārāghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria