Declension table of ?dhārāgṛhatva

Deva

NeuterSingularDualPlural
Nominativedhārāgṛhatvam dhārāgṛhatve dhārāgṛhatvāni
Vocativedhārāgṛhatva dhārāgṛhatve dhārāgṛhatvāni
Accusativedhārāgṛhatvam dhārāgṛhatve dhārāgṛhatvāni
Instrumentaldhārāgṛhatvena dhārāgṛhatvābhyām dhārāgṛhatvaiḥ
Dativedhārāgṛhatvāya dhārāgṛhatvābhyām dhārāgṛhatvebhyaḥ
Ablativedhārāgṛhatvāt dhārāgṛhatvābhyām dhārāgṛhatvebhyaḥ
Genitivedhārāgṛhatvasya dhārāgṛhatvayoḥ dhārāgṛhatvānām
Locativedhārāgṛhatve dhārāgṛhatvayoḥ dhārāgṛhatveṣu

Compound dhārāgṛhatva -

Adverb -dhārāgṛhatvam -dhārāgṛhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria