Declension table of ?dhārāṅkura

Deva

MasculineSingularDualPlural
Nominativedhārāṅkuraḥ dhārāṅkurau dhārāṅkurāḥ
Vocativedhārāṅkura dhārāṅkurau dhārāṅkurāḥ
Accusativedhārāṅkuram dhārāṅkurau dhārāṅkurān
Instrumentaldhārāṅkureṇa dhārāṅkurābhyām dhārāṅkuraiḥ dhārāṅkurebhiḥ
Dativedhārāṅkurāya dhārāṅkurābhyām dhārāṅkurebhyaḥ
Ablativedhārāṅkurāt dhārāṅkurābhyām dhārāṅkurebhyaḥ
Genitivedhārāṅkurasya dhārāṅkurayoḥ dhārāṅkurāṇām
Locativedhārāṅkure dhārāṅkurayoḥ dhārāṅkureṣu

Compound dhārāṅkura -

Adverb -dhārāṅkuram -dhārāṅkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria