Declension table of dhārādhirūḍhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhārādhirūḍhaḥ | dhārādhirūḍhau | dhārādhirūḍhāḥ |
Vocative | dhārādhirūḍha | dhārādhirūḍhau | dhārādhirūḍhāḥ |
Accusative | dhārādhirūḍham | dhārādhirūḍhau | dhārādhirūḍhān |
Instrumental | dhārādhirūḍhena | dhārādhirūḍhābhyām | dhārādhirūḍhaiḥ |
Dative | dhārādhirūḍhāya | dhārādhirūḍhābhyām | dhārādhirūḍhebhyaḥ |
Ablative | dhārādhirūḍhāt | dhārādhirūḍhābhyām | dhārādhirūḍhebhyaḥ |
Genitive | dhārādhirūḍhasya | dhārādhirūḍhayoḥ | dhārādhirūḍhānām |
Locative | dhārādhirūḍhe | dhārādhirūḍhayoḥ | dhārādhirūḍheṣu |