Declension table of dhārādhirūḍha

Deva

MasculineSingularDualPlural
Nominativedhārādhirūḍhaḥ dhārādhirūḍhau dhārādhirūḍhāḥ
Vocativedhārādhirūḍha dhārādhirūḍhau dhārādhirūḍhāḥ
Accusativedhārādhirūḍham dhārādhirūḍhau dhārādhirūḍhān
Instrumentaldhārādhirūḍhena dhārādhirūḍhābhyām dhārādhirūḍhaiḥ
Dativedhārādhirūḍhāya dhārādhirūḍhābhyām dhārādhirūḍhebhyaḥ
Ablativedhārādhirūḍhāt dhārādhirūḍhābhyām dhārādhirūḍhebhyaḥ
Genitivedhārādhirūḍhasya dhārādhirūḍhayoḥ dhārādhirūḍhānām
Locativedhārādhirūḍhe dhārādhirūḍhayoḥ dhārādhirūḍheṣu

Compound dhārādhirūḍha -

Adverb -dhārādhirūḍham -dhārādhirūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria