Declension table of ?dhārādharodyāna

Deva

NeuterSingularDualPlural
Nominativedhārādharodyānam dhārādharodyāne dhārādharodyānāni
Vocativedhārādharodyāna dhārādharodyāne dhārādharodyānāni
Accusativedhārādharodyānam dhārādharodyāne dhārādharodyānāni
Instrumentaldhārādharodyānena dhārādharodyānābhyām dhārādharodyānaiḥ
Dativedhārādharodyānāya dhārādharodyānābhyām dhārādharodyānebhyaḥ
Ablativedhārādharodyānāt dhārādharodyānābhyām dhārādharodyānebhyaḥ
Genitivedhārādharodyānasya dhārādharodyānayoḥ dhārādharodyānānām
Locativedhārādharodyāne dhārādharodyānayoḥ dhārādharodyāneṣu

Compound dhārādharodyāna -

Adverb -dhārādharodyānam -dhārādharodyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria