Declension table of dhārādharātyaya

Deva

MasculineSingularDualPlural
Nominativedhārādharātyayaḥ dhārādharātyayau dhārādharātyayāḥ
Vocativedhārādharātyaya dhārādharātyayau dhārādharātyayāḥ
Accusativedhārādharātyayam dhārādharātyayau dhārādharātyayān
Instrumentaldhārādharātyayena dhārādharātyayābhyām dhārādharātyayaiḥ
Dativedhārādharātyayāya dhārādharātyayābhyām dhārādharātyayebhyaḥ
Ablativedhārādharātyayāt dhārādharātyayābhyām dhārādharātyayebhyaḥ
Genitivedhārādharātyayasya dhārādharātyayayoḥ dhārādharātyayānām
Locativedhārādharātyaye dhārādharātyayayoḥ dhārādharātyayeṣu

Compound dhārādharātyaya -

Adverb -dhārādharātyayam -dhārādharātyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria