Declension table of dhārādharāgama

Deva

MasculineSingularDualPlural
Nominativedhārādharāgamaḥ dhārādharāgamau dhārādharāgamāḥ
Vocativedhārādharāgama dhārādharāgamau dhārādharāgamāḥ
Accusativedhārādharāgamam dhārādharāgamau dhārādharāgamān
Instrumentaldhārādharāgameṇa dhārādharāgamābhyām dhārādharāgamaiḥ
Dativedhārādharāgamāya dhārādharāgamābhyām dhārādharāgamebhyaḥ
Ablativedhārādharāgamāt dhārādharāgamābhyām dhārādharāgamebhyaḥ
Genitivedhārādharāgamasya dhārādharāgamayoḥ dhārādharāgamāṇām
Locativedhārādharāgame dhārādharāgamayoḥ dhārādharāgameṣu

Compound dhārādharāgama -

Adverb -dhārādharāgamam -dhārādharāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria