Declension table of dhāraṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāraṇīyam | dhāraṇīye | dhāraṇīyāni |
Vocative | dhāraṇīya | dhāraṇīye | dhāraṇīyāni |
Accusative | dhāraṇīyam | dhāraṇīye | dhāraṇīyāni |
Instrumental | dhāraṇīyena | dhāraṇīyābhyām | dhāraṇīyaiḥ |
Dative | dhāraṇīyāya | dhāraṇīyābhyām | dhāraṇīyebhyaḥ |
Ablative | dhāraṇīyāt | dhāraṇīyābhyām | dhāraṇīyebhyaḥ |
Genitive | dhāraṇīyasya | dhāraṇīyayoḥ | dhāraṇīyānām |
Locative | dhāraṇīye | dhāraṇīyayoḥ | dhāraṇīyeṣu |