Declension table of ?dhāraṇīrāja

Deva

MasculineSingularDualPlural
Nominativedhāraṇīrājaḥ dhāraṇīrājau dhāraṇīrājāḥ
Vocativedhāraṇīrāja dhāraṇīrājau dhāraṇīrājāḥ
Accusativedhāraṇīrājam dhāraṇīrājau dhāraṇīrājān
Instrumentaldhāraṇīrājena dhāraṇīrājābhyām dhāraṇīrājaiḥ dhāraṇīrājebhiḥ
Dativedhāraṇīrājāya dhāraṇīrājābhyām dhāraṇīrājebhyaḥ
Ablativedhāraṇīrājāt dhāraṇīrājābhyām dhāraṇīrājebhyaḥ
Genitivedhāraṇīrājasya dhāraṇīrājayoḥ dhāraṇīrājānām
Locativedhāraṇīrāje dhāraṇīrājayoḥ dhāraṇīrājeṣu

Compound dhāraṇīrāja -

Adverb -dhāraṇīrājam -dhāraṇīrājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria