Declension table of ?dhāraṇalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativedhāraṇalakṣaṇam dhāraṇalakṣaṇe dhāraṇalakṣaṇāni
Vocativedhāraṇalakṣaṇa dhāraṇalakṣaṇe dhāraṇalakṣaṇāni
Accusativedhāraṇalakṣaṇam dhāraṇalakṣaṇe dhāraṇalakṣaṇāni
Instrumentaldhāraṇalakṣaṇena dhāraṇalakṣaṇābhyām dhāraṇalakṣaṇaiḥ
Dativedhāraṇalakṣaṇāya dhāraṇalakṣaṇābhyām dhāraṇalakṣaṇebhyaḥ
Ablativedhāraṇalakṣaṇāt dhāraṇalakṣaṇābhyām dhāraṇalakṣaṇebhyaḥ
Genitivedhāraṇalakṣaṇasya dhāraṇalakṣaṇayoḥ dhāraṇalakṣaṇānām
Locativedhāraṇalakṣaṇe dhāraṇalakṣaṇayoḥ dhāraṇalakṣaṇeṣu

Compound dhāraṇalakṣaṇa -

Adverb -dhāraṇalakṣaṇam -dhāraṇalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria