Declension table of ?dhāraṇaka

Deva

NeuterSingularDualPlural
Nominativedhāraṇakam dhāraṇake dhāraṇakāni
Vocativedhāraṇaka dhāraṇake dhāraṇakāni
Accusativedhāraṇakam dhāraṇake dhāraṇakāni
Instrumentaldhāraṇakena dhāraṇakābhyām dhāraṇakaiḥ
Dativedhāraṇakāya dhāraṇakābhyām dhāraṇakebhyaḥ
Ablativedhāraṇakāt dhāraṇakābhyām dhāraṇakebhyaḥ
Genitivedhāraṇakasya dhāraṇakayoḥ dhāraṇakānām
Locativedhāraṇake dhāraṇakayoḥ dhāraṇakeṣu

Compound dhāraṇaka -

Adverb -dhāraṇakam -dhāraṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria