Declension table of dhāraṇaka

Deva

MasculineSingularDualPlural
Nominativedhāraṇakaḥ dhāraṇakau dhāraṇakāḥ
Vocativedhāraṇaka dhāraṇakau dhāraṇakāḥ
Accusativedhāraṇakam dhāraṇakau dhāraṇakān
Instrumentaldhāraṇakena dhāraṇakābhyām dhāraṇakaiḥ
Dativedhāraṇakāya dhāraṇakābhyām dhāraṇakebhyaḥ
Ablativedhāraṇakāt dhāraṇakābhyām dhāraṇakebhyaḥ
Genitivedhāraṇakasya dhāraṇakayoḥ dhāraṇakānām
Locativedhāraṇake dhāraṇakayoḥ dhāraṇakeṣu

Compound dhāraṇaka -

Adverb -dhāraṇakam -dhāraṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria