Declension table of ?dhāraṇāvatā

Deva

FeminineSingularDualPlural
Nominativedhāraṇāvatā dhāraṇāvate dhāraṇāvatāḥ
Vocativedhāraṇāvate dhāraṇāvate dhāraṇāvatāḥ
Accusativedhāraṇāvatām dhāraṇāvate dhāraṇāvatāḥ
Instrumentaldhāraṇāvatayā dhāraṇāvatābhyām dhāraṇāvatābhiḥ
Dativedhāraṇāvatāyai dhāraṇāvatābhyām dhāraṇāvatābhyaḥ
Ablativedhāraṇāvatāyāḥ dhāraṇāvatābhyām dhāraṇāvatābhyaḥ
Genitivedhāraṇāvatāyāḥ dhāraṇāvatayoḥ dhāraṇāvatānām
Locativedhāraṇāvatāyām dhāraṇāvatayoḥ dhāraṇāvatāsu

Adverb -dhāraṇāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria