Declension table of ?dhāraṇāvat

Deva

NeuterSingularDualPlural
Nominativedhāraṇāvat dhāraṇāvantī dhāraṇāvatī dhāraṇāvanti
Vocativedhāraṇāvat dhāraṇāvantī dhāraṇāvatī dhāraṇāvanti
Accusativedhāraṇāvat dhāraṇāvantī dhāraṇāvatī dhāraṇāvanti
Instrumentaldhāraṇāvatā dhāraṇāvadbhyām dhāraṇāvadbhiḥ
Dativedhāraṇāvate dhāraṇāvadbhyām dhāraṇāvadbhyaḥ
Ablativedhāraṇāvataḥ dhāraṇāvadbhyām dhāraṇāvadbhyaḥ
Genitivedhāraṇāvataḥ dhāraṇāvatoḥ dhāraṇāvatām
Locativedhāraṇāvati dhāraṇāvatoḥ dhāraṇāvatsu

Adverb -dhāraṇāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria