Declension table of ?dhāraṇāpāraṇavrata

Deva

NeuterSingularDualPlural
Nominativedhāraṇāpāraṇavratam dhāraṇāpāraṇavrate dhāraṇāpāraṇavratāni
Vocativedhāraṇāpāraṇavrata dhāraṇāpāraṇavrate dhāraṇāpāraṇavratāni
Accusativedhāraṇāpāraṇavratam dhāraṇāpāraṇavrate dhāraṇāpāraṇavratāni
Instrumentaldhāraṇāpāraṇavratena dhāraṇāpāraṇavratābhyām dhāraṇāpāraṇavrataiḥ
Dativedhāraṇāpāraṇavratāya dhāraṇāpāraṇavratābhyām dhāraṇāpāraṇavratebhyaḥ
Ablativedhāraṇāpāraṇavratāt dhāraṇāpāraṇavratābhyām dhāraṇāpāraṇavratebhyaḥ
Genitivedhāraṇāpāraṇavratasya dhāraṇāpāraṇavratayoḥ dhāraṇāpāraṇavratānām
Locativedhāraṇāpāraṇavrate dhāraṇāpāraṇavratayoḥ dhāraṇāpāraṇavrateṣu

Compound dhāraṇāpāraṇavrata -

Adverb -dhāraṇāpāraṇavratam -dhāraṇāpāraṇavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria