Declension table of ?dhāraṇānvita

Deva

NeuterSingularDualPlural
Nominativedhāraṇānvitam dhāraṇānvite dhāraṇānvitāni
Vocativedhāraṇānvita dhāraṇānvite dhāraṇānvitāni
Accusativedhāraṇānvitam dhāraṇānvite dhāraṇānvitāni
Instrumentaldhāraṇānvitena dhāraṇānvitābhyām dhāraṇānvitaiḥ
Dativedhāraṇānvitāya dhāraṇānvitābhyām dhāraṇānvitebhyaḥ
Ablativedhāraṇānvitāt dhāraṇānvitābhyām dhāraṇānvitebhyaḥ
Genitivedhāraṇānvitasya dhāraṇānvitayoḥ dhāraṇānvitānām
Locativedhāraṇānvite dhāraṇānvitayoḥ dhāraṇānviteṣu

Compound dhāraṇānvita -

Adverb -dhāraṇānvitam -dhāraṇānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria