Declension table of ?dhāraṇāmaya

Deva

NeuterSingularDualPlural
Nominativedhāraṇāmayam dhāraṇāmaye dhāraṇāmayāni
Vocativedhāraṇāmaya dhāraṇāmaye dhāraṇāmayāni
Accusativedhāraṇāmayam dhāraṇāmaye dhāraṇāmayāni
Instrumentaldhāraṇāmayena dhāraṇāmayābhyām dhāraṇāmayaiḥ
Dativedhāraṇāmayāya dhāraṇāmayābhyām dhāraṇāmayebhyaḥ
Ablativedhāraṇāmayāt dhāraṇāmayābhyām dhāraṇāmayebhyaḥ
Genitivedhāraṇāmayasya dhāraṇāmayayoḥ dhāraṇāmayānām
Locativedhāraṇāmaye dhāraṇāmayayoḥ dhāraṇāmayeṣu

Compound dhāraṇāmaya -

Adverb -dhāraṇāmayam -dhāraṇāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria