Declension table of ?dhārṣṭya

Deva

NeuterSingularDualPlural
Nominativedhārṣṭyam dhārṣṭye dhārṣṭyāni
Vocativedhārṣṭya dhārṣṭye dhārṣṭyāni
Accusativedhārṣṭyam dhārṣṭye dhārṣṭyāni
Instrumentaldhārṣṭyena dhārṣṭyābhyām dhārṣṭyaiḥ
Dativedhārṣṭyāya dhārṣṭyābhyām dhārṣṭyebhyaḥ
Ablativedhārṣṭyāt dhārṣṭyābhyām dhārṣṭyebhyaḥ
Genitivedhārṣṭyasya dhārṣṭyayoḥ dhārṣṭyānām
Locativedhārṣṭye dhārṣṭyayoḥ dhārṣṭyeṣu

Compound dhārṣṭya -

Adverb -dhārṣṭyam -dhārṣṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria