Declension table of ?dhārṣṭadyumna

Deva

MasculineSingularDualPlural
Nominativedhārṣṭadyumnaḥ dhārṣṭadyumnau dhārṣṭadyumnāḥ
Vocativedhārṣṭadyumna dhārṣṭadyumnau dhārṣṭadyumnāḥ
Accusativedhārṣṭadyumnam dhārṣṭadyumnau dhārṣṭadyumnān
Instrumentaldhārṣṭadyumnena dhārṣṭadyumnābhyām dhārṣṭadyumnaiḥ dhārṣṭadyumnebhiḥ
Dativedhārṣṭadyumnāya dhārṣṭadyumnābhyām dhārṣṭadyumnebhyaḥ
Ablativedhārṣṭadyumnāt dhārṣṭadyumnābhyām dhārṣṭadyumnebhyaḥ
Genitivedhārṣṭadyumnasya dhārṣṭadyumnayoḥ dhārṣṭadyumnānām
Locativedhārṣṭadyumne dhārṣṭadyumnayoḥ dhārṣṭadyumneṣu

Compound dhārṣṭadyumna -

Adverb -dhārṣṭadyumnam -dhārṣṭadyumnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria