Declension table of dhārṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhārṣṭam | dhārṣṭe | dhārṣṭāni |
Vocative | dhārṣṭa | dhārṣṭe | dhārṣṭāni |
Accusative | dhārṣṭam | dhārṣṭe | dhārṣṭāni |
Instrumental | dhārṣṭena | dhārṣṭābhyām | dhārṣṭaiḥ |
Dative | dhārṣṭāya | dhārṣṭābhyām | dhārṣṭebhyaḥ |
Ablative | dhārṣṭāt | dhārṣṭābhyām | dhārṣṭebhyaḥ |
Genitive | dhārṣṭasya | dhārṣṭayoḥ | dhārṣṭānām |
Locative | dhārṣṭe | dhārṣṭayoḥ | dhārṣṭeṣu |