Declension table of ?dhārṣṇaka

Deva

MasculineSingularDualPlural
Nominativedhārṣṇakaḥ dhārṣṇakau dhārṣṇakāḥ
Vocativedhārṣṇaka dhārṣṇakau dhārṣṇakāḥ
Accusativedhārṣṇakam dhārṣṇakau dhārṣṇakān
Instrumentaldhārṣṇakena dhārṣṇakābhyām dhārṣṇakaiḥ dhārṣṇakebhiḥ
Dativedhārṣṇakāya dhārṣṇakābhyām dhārṣṇakebhyaḥ
Ablativedhārṣṇakāt dhārṣṇakābhyām dhārṣṇakebhyaḥ
Genitivedhārṣṇakasya dhārṣṇakayoḥ dhārṣṇakānām
Locativedhārṣṇake dhārṣṇakayoḥ dhārṣṇakeṣu

Compound dhārṣṇaka -

Adverb -dhārṣṇakam -dhārṣṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria