Declension table of ?dhānyottama

Deva

MasculineSingularDualPlural
Nominativedhānyottamaḥ dhānyottamau dhānyottamāḥ
Vocativedhānyottama dhānyottamau dhānyottamāḥ
Accusativedhānyottamam dhānyottamau dhānyottamān
Instrumentaldhānyottamena dhānyottamābhyām dhānyottamaiḥ dhānyottamebhiḥ
Dativedhānyottamāya dhānyottamābhyām dhānyottamebhyaḥ
Ablativedhānyottamāt dhānyottamābhyām dhānyottamebhyaḥ
Genitivedhānyottamasya dhānyottamayoḥ dhānyottamānām
Locativedhānyottame dhānyottamayoḥ dhānyottameṣu

Compound dhānyottama -

Adverb -dhānyottamam -dhānyottamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria