Declension table of ?dhānyeya

Deva

NeuterSingularDualPlural
Nominativedhānyeyam dhānyeye dhānyeyāni
Vocativedhānyeya dhānyeye dhānyeyāni
Accusativedhānyeyam dhānyeye dhānyeyāni
Instrumentaldhānyeyena dhānyeyābhyām dhānyeyaiḥ
Dativedhānyeyāya dhānyeyābhyām dhānyeyebhyaḥ
Ablativedhānyeyāt dhānyeyābhyām dhānyeyebhyaḥ
Genitivedhānyeyasya dhānyeyayoḥ dhānyeyānām
Locativedhānyeye dhānyeyayoḥ dhānyeyeṣu

Compound dhānyeya -

Adverb -dhānyeyam -dhānyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria