Declension table of ?dhānyaśūka

Deva

NeuterSingularDualPlural
Nominativedhānyaśūkam dhānyaśūke dhānyaśūkāni
Vocativedhānyaśūka dhānyaśūke dhānyaśūkāni
Accusativedhānyaśūkam dhānyaśūke dhānyaśūkāni
Instrumentaldhānyaśūkena dhānyaśūkābhyām dhānyaśūkaiḥ
Dativedhānyaśūkāya dhānyaśūkābhyām dhānyaśūkebhyaḥ
Ablativedhānyaśūkāt dhānyaśūkābhyām dhānyaśūkebhyaḥ
Genitivedhānyaśūkasya dhānyaśūkayoḥ dhānyaśūkānām
Locativedhānyaśūke dhānyaśūkayoḥ dhānyaśūkeṣu

Compound dhānyaśūka -

Adverb -dhānyaśūkam -dhānyaśūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria