Declension table of ?dhānyaśreṣṭha

Deva

NeuterSingularDualPlural
Nominativedhānyaśreṣṭham dhānyaśreṣṭhe dhānyaśreṣṭhāni
Vocativedhānyaśreṣṭha dhānyaśreṣṭhe dhānyaśreṣṭhāni
Accusativedhānyaśreṣṭham dhānyaśreṣṭhe dhānyaśreṣṭhāni
Instrumentaldhānyaśreṣṭhena dhānyaśreṣṭhābhyām dhānyaśreṣṭhaiḥ
Dativedhānyaśreṣṭhāya dhānyaśreṣṭhābhyām dhānyaśreṣṭhebhyaḥ
Ablativedhānyaśreṣṭhāt dhānyaśreṣṭhābhyām dhānyaśreṣṭhebhyaḥ
Genitivedhānyaśreṣṭhasya dhānyaśreṣṭhayoḥ dhānyaśreṣṭhānām
Locativedhānyaśreṣṭhe dhānyaśreṣṭhayoḥ dhānyaśreṣṭheṣu

Compound dhānyaśreṣṭha -

Adverb -dhānyaśreṣṭham -dhānyaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria