Declension table of ?dhānyaśīrṣaka

Deva

NeuterSingularDualPlural
Nominativedhānyaśīrṣakam dhānyaśīrṣake dhānyaśīrṣakāṇi
Vocativedhānyaśīrṣaka dhānyaśīrṣake dhānyaśīrṣakāṇi
Accusativedhānyaśīrṣakam dhānyaśīrṣake dhānyaśīrṣakāṇi
Instrumentaldhānyaśīrṣakeṇa dhānyaśīrṣakābhyām dhānyaśīrṣakaiḥ
Dativedhānyaśīrṣakāya dhānyaśīrṣakābhyām dhānyaśīrṣakebhyaḥ
Ablativedhānyaśīrṣakāt dhānyaśīrṣakābhyām dhānyaśīrṣakebhyaḥ
Genitivedhānyaśīrṣakasya dhānyaśīrṣakayoḥ dhānyaśīrṣakāṇām
Locativedhānyaśīrṣake dhānyaśīrṣakayoḥ dhānyaśīrṣakeṣu

Compound dhānyaśīrṣaka -

Adverb -dhānyaśīrṣakam -dhānyaśīrṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria