Declension table of ?dhānyaśailadāna

Deva

NeuterSingularDualPlural
Nominativedhānyaśailadānam dhānyaśailadāne dhānyaśailadānāni
Vocativedhānyaśailadāna dhānyaśailadāne dhānyaśailadānāni
Accusativedhānyaśailadānam dhānyaśailadāne dhānyaśailadānāni
Instrumentaldhānyaśailadānena dhānyaśailadānābhyām dhānyaśailadānaiḥ
Dativedhānyaśailadānāya dhānyaśailadānābhyām dhānyaśailadānebhyaḥ
Ablativedhānyaśailadānāt dhānyaśailadānābhyām dhānyaśailadānebhyaḥ
Genitivedhānyaśailadānasya dhānyaśailadānayoḥ dhānyaśailadānānām
Locativedhānyaśailadāne dhānyaśailadānayoḥ dhānyaśailadāneṣu

Compound dhānyaśailadāna -

Adverb -dhānyaśailadānam -dhānyaśailadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria