Declension table of ?dhānyavatā

Deva

FeminineSingularDualPlural
Nominativedhānyavatā dhānyavate dhānyavatāḥ
Vocativedhānyavate dhānyavate dhānyavatāḥ
Accusativedhānyavatām dhānyavate dhānyavatāḥ
Instrumentaldhānyavatayā dhānyavatābhyām dhānyavatābhiḥ
Dativedhānyavatāyai dhānyavatābhyām dhānyavatābhyaḥ
Ablativedhānyavatāyāḥ dhānyavatābhyām dhānyavatābhyaḥ
Genitivedhānyavatāyāḥ dhānyavatayoḥ dhānyavatānām
Locativedhānyavatāyām dhānyavatayoḥ dhānyavatāsu

Adverb -dhānyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria