Declension table of dhānyavapanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānyavapanam | dhānyavapane | dhānyavapanāni |
Vocative | dhānyavapana | dhānyavapane | dhānyavapanāni |
Accusative | dhānyavapanam | dhānyavapane | dhānyavapanāni |
Instrumental | dhānyavapanena | dhānyavapanābhyām | dhānyavapanaiḥ |
Dative | dhānyavapanāya | dhānyavapanābhyām | dhānyavapanebhyaḥ |
Ablative | dhānyavapanāt | dhānyavapanābhyām | dhānyavapanebhyaḥ |
Genitive | dhānyavapanasya | dhānyavapanayoḥ | dhānyavapanānām |
Locative | dhānyavapane | dhānyavapanayoḥ | dhānyavapaneṣu |