Declension table of ?dhānyatilvila

Deva

NeuterSingularDualPlural
Nominativedhānyatilvilam dhānyatilvile dhānyatilvilāni
Vocativedhānyatilvila dhānyatilvile dhānyatilvilāni
Accusativedhānyatilvilam dhānyatilvile dhānyatilvilāni
Instrumentaldhānyatilvilena dhānyatilvilābhyām dhānyatilvilaiḥ
Dativedhānyatilvilāya dhānyatilvilābhyām dhānyatilvilebhyaḥ
Ablativedhānyatilvilāt dhānyatilvilābhyām dhānyatilvilebhyaḥ
Genitivedhānyatilvilasya dhānyatilvilayoḥ dhānyatilvilānām
Locativedhānyatilvile dhānyatilvilayoḥ dhānyatilvileṣu

Compound dhānyatilvila -

Adverb -dhānyatilvilam -dhānyatilvilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria