Declension table of dhānyasāra

Deva

MasculineSingularDualPlural
Nominativedhānyasāraḥ dhānyasārau dhānyasārāḥ
Vocativedhānyasāra dhānyasārau dhānyasārāḥ
Accusativedhānyasāram dhānyasārau dhānyasārān
Instrumentaldhānyasāreṇa dhānyasārābhyām dhānyasāraiḥ
Dativedhānyasārāya dhānyasārābhyām dhānyasārebhyaḥ
Ablativedhānyasārāt dhānyasārābhyām dhānyasārebhyaḥ
Genitivedhānyasārasya dhānyasārayoḥ dhānyasārāṇām
Locativedhānyasāre dhānyasārayoḥ dhānyasāreṣu

Compound dhānyasāra -

Adverb -dhānyasāram -dhānyasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria