Declension table of dhānyasaṅgraha

Deva

MasculineSingularDualPlural
Nominativedhānyasaṅgrahaḥ dhānyasaṅgrahau dhānyasaṅgrahāḥ
Vocativedhānyasaṅgraha dhānyasaṅgrahau dhānyasaṅgrahāḥ
Accusativedhānyasaṅgraham dhānyasaṅgrahau dhānyasaṅgrahān
Instrumentaldhānyasaṅgraheṇa dhānyasaṅgrahābhyām dhānyasaṅgrahaiḥ
Dativedhānyasaṅgrahāya dhānyasaṅgrahābhyām dhānyasaṅgrahebhyaḥ
Ablativedhānyasaṅgrahāt dhānyasaṅgrahābhyām dhānyasaṅgrahebhyaḥ
Genitivedhānyasaṅgrahasya dhānyasaṅgrahayoḥ dhānyasaṅgrahāṇām
Locativedhānyasaṅgrahe dhānyasaṅgrahayoḥ dhānyasaṅgraheṣu

Compound dhānyasaṅgraha -

Adverb -dhānyasaṅgraham -dhānyasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria