Declension table of ?dhānyaropaṇa

Deva

NeuterSingularDualPlural
Nominativedhānyaropaṇam dhānyaropaṇe dhānyaropaṇāni
Vocativedhānyaropaṇa dhānyaropaṇe dhānyaropaṇāni
Accusativedhānyaropaṇam dhānyaropaṇe dhānyaropaṇāni
Instrumentaldhānyaropaṇena dhānyaropaṇābhyām dhānyaropaṇaiḥ
Dativedhānyaropaṇāya dhānyaropaṇābhyām dhānyaropaṇebhyaḥ
Ablativedhānyaropaṇāt dhānyaropaṇābhyām dhānyaropaṇebhyaḥ
Genitivedhānyaropaṇasya dhānyaropaṇayoḥ dhānyaropaṇānām
Locativedhānyaropaṇe dhānyaropaṇayoḥ dhānyaropaṇeṣu

Compound dhānyaropaṇa -

Adverb -dhānyaropaṇam -dhānyaropaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria