Declension table of ?dhānyapati

Deva

MasculineSingularDualPlural
Nominativedhānyapatiḥ dhānyapatī dhānyapatayaḥ
Vocativedhānyapate dhānyapatī dhānyapatayaḥ
Accusativedhānyapatim dhānyapatī dhānyapatīn
Instrumentaldhānyapatinā dhānyapatibhyām dhānyapatibhiḥ
Dativedhānyapataye dhānyapatibhyām dhānyapatibhyaḥ
Ablativedhānyapateḥ dhānyapatibhyām dhānyapatibhyaḥ
Genitivedhānyapateḥ dhānyapatyoḥ dhānyapatīnām
Locativedhānyapatau dhānyapatyoḥ dhānyapatiṣu

Compound dhānyapati -

Adverb -dhānyapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria