Declension table of ?dhānyapatā

Deva

FeminineSingularDualPlural
Nominativedhānyapatā dhānyapate dhānyapatāḥ
Vocativedhānyapate dhānyapate dhānyapatāḥ
Accusativedhānyapatām dhānyapate dhānyapatāḥ
Instrumentaldhānyapatayā dhānyapatābhyām dhānyapatābhiḥ
Dativedhānyapatāyai dhānyapatābhyām dhānyapatābhyaḥ
Ablativedhānyapatāyāḥ dhānyapatābhyām dhānyapatābhyaḥ
Genitivedhānyapatāyāḥ dhānyapatayoḥ dhānyapatānām
Locativedhānyapatāyām dhānyapatayoḥ dhānyapatāsu

Adverb -dhānyapatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria