Declension table of ?dhānyapata

Deva

NeuterSingularDualPlural
Nominativedhānyapatam dhānyapate dhānyapatāni
Vocativedhānyapata dhānyapate dhānyapatāni
Accusativedhānyapatam dhānyapate dhānyapatāni
Instrumentaldhānyapatena dhānyapatābhyām dhānyapataiḥ
Dativedhānyapatāya dhānyapatābhyām dhānyapatebhyaḥ
Ablativedhānyapatāt dhānyapatābhyām dhānyapatebhyaḥ
Genitivedhānyapatasya dhānyapatayoḥ dhānyapatānām
Locativedhānyapate dhānyapatayoḥ dhānyapateṣu

Compound dhānyapata -

Adverb -dhānyapatam -dhānyapatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria