Declension table of ?dhānyapāla

Deva

MasculineSingularDualPlural
Nominativedhānyapālaḥ dhānyapālau dhānyapālāḥ
Vocativedhānyapāla dhānyapālau dhānyapālāḥ
Accusativedhānyapālam dhānyapālau dhānyapālān
Instrumentaldhānyapālena dhānyapālābhyām dhānyapālaiḥ dhānyapālebhiḥ
Dativedhānyapālāya dhānyapālābhyām dhānyapālebhyaḥ
Ablativedhānyapālāt dhānyapālābhyām dhānyapālebhyaḥ
Genitivedhānyapālasya dhānyapālayoḥ dhānyapālānām
Locativedhānyapāle dhānyapālayoḥ dhānyapāleṣu

Compound dhānyapāla -

Adverb -dhānyapālam -dhānyapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria