Declension table of ?dhānyamiśra

Deva

MasculineSingularDualPlural
Nominativedhānyamiśraḥ dhānyamiśrau dhānyamiśrāḥ
Vocativedhānyamiśra dhānyamiśrau dhānyamiśrāḥ
Accusativedhānyamiśram dhānyamiśrau dhānyamiśrān
Instrumentaldhānyamiśreṇa dhānyamiśrābhyām dhānyamiśraiḥ dhānyamiśrebhiḥ
Dativedhānyamiśrāya dhānyamiśrābhyām dhānyamiśrebhyaḥ
Ablativedhānyamiśrāt dhānyamiśrābhyām dhānyamiśrebhyaḥ
Genitivedhānyamiśrasya dhānyamiśrayoḥ dhānyamiśrāṇām
Locativedhānyamiśre dhānyamiśrayoḥ dhānyamiśreṣu

Compound dhānyamiśra -

Adverb -dhānyamiśram -dhānyamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria