Declension table of ?dhānyamayī

Deva

FeminineSingularDualPlural
Nominativedhānyamayī dhānyamayyau dhānyamayyaḥ
Vocativedhānyamayi dhānyamayyau dhānyamayyaḥ
Accusativedhānyamayīm dhānyamayyau dhānyamayīḥ
Instrumentaldhānyamayyā dhānyamayībhyām dhānyamayībhiḥ
Dativedhānyamayyai dhānyamayībhyām dhānyamayībhyaḥ
Ablativedhānyamayyāḥ dhānyamayībhyām dhānyamayībhyaḥ
Genitivedhānyamayyāḥ dhānyamayyoḥ dhānyamayīnām
Locativedhānyamayyām dhānyamayyoḥ dhānyamayīṣu

Compound dhānyamayi - dhānyamayī -

Adverb -dhānyamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria